Yogiraj Prappatti – श्रीयोगिराजप्रपत्तिः / Sanskrit/ SRDBHAKTI SLOKAS
श्रीयोगिराजप्रपत्तिः
श्रीमल्ललाटवरसद्रचितोर्ध पुण्ड्रः,
शुभ्रोपवीत सुशिखो धृत शुभ्रवासाः
यो वादिभीति कृदनन्त गुरोः सुशिष्यः
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। १ ।।
यौ मुक्तिनाथ भगवत् रमणप्रदेश
श्रीगण्डकी विपुलतीर समाचरन्तौ ।
सम्पूर्णतः श्रुतिविदग्रजवंशचन्द्रौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। २ ।।
यो वा पयोव्रतमुदारतरं गृहीत्वा
चाष्टोत्तरप्रशत दिव्य सुदेश स्रष्टुः ।
नारायणस्य वरमङ्गल कारिसूरि
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ३।।
नारायणेन रमया प्रथितं प्रपत्ति
धर्मविवर्धित मुरीकृत विग्रहौ यौ ।
प्राच्यादि देश हरिशेष मितीष्ट बोधौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ४ ।।
श्रीभाष्यकार वरवंश महाप्रदीपौ
लोकार्य सूक्ति वर वर्षण वारि बाहौ ।
श्रीमच्छठारि चरणाम्बुज भृङ्गराज
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ५ ।।
अर्चासमर्चन पुरस्सर वेदमार्ग
विप्लावन व्रतिगणस्य शिरः सुवज्रौ ।
पाषण्डि दन्तिगणभेदन सिंहतुल्यौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ६ ।।
भूटान भारत नेपाल विभिन्न देशे
जातीय कर्मविरहेण विनष्ट भूतान् ।
प्रायश्च तान्सदुपदिश्य सुदर्शयन्तौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ७ ।।
रामानुजार्यवर योगिसुसंमतं यत्
तत्रापि योग विभवेन सुयोजयन्तौ ।
संस्थाप्य मन्दिर विशिष्ट सुलक्ष्मिनाथौ,
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।।८।।
प्राच्यादि दिक्षु सततं स्वपदैः परीत्या
पूर्वाय कृत्य करणीयमिति प्रबुद्धौ ।
विश्राम भाव मतिगम्य सदाचरन्तौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ९।।
श्रीकृष्ण भाव विशदीकरण प्रवीणौ
श्ररीसूरि भाव परिपूर्णरसार्द्र नित्यौ ।
सद्देशिकार्यपरमार्थरसोपतुष्टौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। १० ।।
श्रीकौशीकादि मुनिवंशमणिप्रदीपौ
स्वाजार्यसन्ततिपयोनिधिपूर्णचन्द्रौ ।
संसारि दीनजगतः परितः कृपालु
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। ११ ।।
आबालतो विमलकान्ति विराजनानौ
श्रीवैदिकाद्यखिल बोध विशिष्ट शूक्त्य ।
मायाधिमग्न कुजनान्सुजनीकृतौ तौ
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। १२ ।।
रामानुजार्यचरणान्वय भावयुक्तान्
शिष्यान्विधाय विमलान्कृपया च युक्तया
संयोजकौ च भगवच्चरणरविन्दे
पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। १३ ।।