श्रीयोगिराज स्वामीजीका मुक्तक तनियन् – Yogiraj Swamijee Muktak Taniyan
श्रीयोगिराज स्वामीजीका मुक्तक तनियन्
भाद्रमासे शुभेकृष्णे दशम्यां रविवासरे ।
आर्द्रभे भुविजाताय श्रीकमलाक्षाय मङ्गलम् ।।
सकलबुधवरेण्यं भाद्रकृष्णे दशम्यां
रविशुभदिनयुक्तार्द्रानक्षत्रेसुजाम् ।
सकलगुणनिधानं योगिराजाभिधानम्
कमलनयसूरिं देशिकं संश्रयामि ।।१।।
श्रकौशिकान्वयपयोनिधिपूर्णचन्द्रं
श्री स्वाम्यनन्तगुरूवर्यपदाब्जभृङ्गम् ।
अष्टाङ्गयोगनिपुणं चरमार्थनिष्ठं
भक्त्या भजामि महितं कमलाक्षसूरिम् ।।२।।
जगद्वन्द्यं श्रीमत्कुशिककुलचन्द्रं द्विजवरं
सदानन्तचार्येगुरूकुलमणावाहितधियम् ।
यमादीनां विज्ञं चरमपुरूषार्थैकविभवं
भजे भक्त्या नित्यं कमलनयनार्यं गरूवरम् ।।३।।
सकल जगति सिद्धं चन्द्रकान्त्याभकीर्तम्
कुशिक कुलकदीपं साधिताष्टाङ्गयोगम् ।
परम गुरूमन्ताचार्यपदैकभृङ्गम्
कमलनयनमार्यं योगिराजं भजामि ।।४।।
लक्ष्मीश वंश जन पङ्कज भास्करेन्द्र
संसारकर्दम जनस्य यथा वसन्तः ।
षड्वर्गवेग शमनाय यथा नरेन्द्रो
निवैर्दिकासुरजनेषु यथा सुरन्द्र ।।५।।
तादृग्गुणो गुरूवरो मम देशिकेन्द्रो
विश्वंभराक्रमकृते भगवानुपेन्द्रः ।
विद्याप्रसन्न गतिको भुवि मानवानां
तस्मै नमो गुरूवराय दयाश्रयाय॥६॥
प्राच्यादि पश्चाद्गिरिपुतपादो, ह्यब्भक्ष शब्दे न च चक्षमाणः
के खे स्थितं सर्वजगन्निदानं साक्षाद्धि कुर्वंदहरे सरोजे ॥७॥
गोदान दक्षं विनयैर्विलक्ष्यं, परेऽपि मैत्रेण च सन्चारन्तम्,
आचार्यवर्यङ्करणैरहार्यां तं नौमि नित्यं कमलाक्षसूरिम् ॥ ८॥
भवसागर जीवसमुद्धरणे जीतमानस रावणदुःकरणे
परितोदधिमेखलका पृथिवी जठरानलशामित निस्करणे ॥९॥
परलोकपथे प्रणनाय मतौ मम सर्वगतौ कमलेशयतौ
जय हे जय हे जय हे जय हे जयतां जयतां जयतां जयताम् ॥१०॥
shrI yogirAja svAmIjIkA muktaka taniyan
bhAdramAse shubhekRRiShNe dashamyAM ravivAsare |
Ardrabhe bhuvijAtAya shrIkamalAkShAya ma~Ngalam ||
sakalabudhavareNyaM bhAdrakRRiShNe dashamyAM
ravishubhadinayuktArdrAnakShatresujAm |
sakalaguNanidhAnaM yogirAjAbhidhAnam
kamalanayasUriM deshikaM saMshrayAmi ||1||
shrakaushikAnvayapayonidhipUrNachandraM
shrI svAmyanantagurUvaryapadAbjabhRRi~Ngam |
aShTA~NgayoganipuNaM charamArthaniShThaM
bhaktyA bhajAmi mahitaM kamalAkShasUrim ||2||
jagadvandyaM shrImatkushikakulachandraM dvijavaraM
sadAnantachAryegurUkulamaNAvAhitadhiyam |
yamAdInAM vij~naM charamapurUShArthaikavibhavaM
bhaje bhaktyA nityaM kamalanayanAryaM garUvaram ||3||
sakala jagati siddhaM chandrakAntyAbhakIrtam
kushika kulakadIpaM sAdhitAShTA~Ngayogam |
parama gurUmantAchAryapadaikabhRRi~Ngam
kamalanayanamAryaM yogirAjaM bhajAmi ||4||
lakShmIsha vaMsha jana pa~Nkaja bhAskarendra
saMsArakardama janasya yathA vasantaH |
ShaDvargavega shamanAya yathA narendro
nivairdikAsurajaneShu yathA surandra ||5||
tAdRRigguNo gurUvaro mama deshikendro
vishvaMbharAkramakRRite bhagavAnupendraH |
vidyAprasanna gatiko bhuvi mAnavAnAM
tasmai namo gurUvarAya dayAshrayAya||6||
prAchyAdi pashchAdgiriputapAdo, hyabbhakSha shabde na cha chakShamANaH
ke khe sthitaM sarvajagannidAnaM sAkShAddhi kurvaMdahare saroje ||7||
godAna dakShaM vinayairvilakShyaM, pare.api maitreNa cha sanchArantam,
AchAryavarya~NkaraNairahAryAM taM naumi nityaM kamalAkShasUrim || 8||
bhavasAgara jIvasamuddharaNe jItamAnasa rAvaNaduHkaraNe
paritodadhimekhalakA pRRithivI jaTharAnalashAmita niskaraNe ||9||
paralokapathe praNanAya matau mama sarvagatau kamaleshayatau
jaya he jaya he jaya he jaya he jayatAM jayatAM jayatAM jayatAm ||10||