Library
- Nepali Documents
- Library
Shree yogiraj suprabhatam in Sanskrit / श्रीयोगीराज सुप्रभातम् / SRD
श्रीयोगीराज सुप्रभातम् श्रीमच्छठारिगुरुगीत पदाब्ज भृङ्ग, रामानुजार्य पद पङ्कज सक्तचित्त । श्रीवादिभीतिकृदनन्तगुरु प्रमोद, श्रीयोगिराज भगवन् तव सुप्रभातम् ।। १ ।। श्रीमत्सनातनसुनीतिविवर्धनाय…
Read More » - English Documents
Yogiraj Suprabhatam in English
shrIyogIrAja suprabhAtam – Yogiraj Suprabhatam in English shrImachChaThArigurugIta padAbja bhRRi~Nga, rAmAnujArya pada pa~Nkaja saktachitta | shrIvAdibhItikRRidanantaguru pramoda, shrIyogirAja bhagavan tava…
Read More » - Library
शरणागतिगद्य Śaraṇāgatigadya
शरणागतिगद्य Śaraṇāgatigadya श्रीरामानुज स्वामीजी विरचित यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने।अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोःरामानुजस्य चरणौ शरणं प्रपद्ये ।। वन्दे वेदान्तकर्पूर चामीकरकरण्डकम् ।रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।।…
Read More » - Library
उपदेशरत्नमाला – UpadeshaRatnaMala | Upadesha Ratna Mala – Text
श्रीमते रामानुजाय नमःअस्मासु वत्सलतया कृपया च भूयःस्वेच्छावतीर्णमिव सौम्यवरं मुनीन्द्रम्।आचार्य पौत्रमभिरामवरा भिधानमस्मद्गुरं परम कारुणिकं नमामि॥१॥ प्राक् श्रीगिरीन्द्रगुरुराडुपदिष्ट मार्गंकार्त्स्येन संनिगदता रुचिरोपयन्त्रा।स्वप्रेमतः सुकलिता…
Read More » - Library
आलवन्दारस्तोत्रम् (स्तोत्ररत्नम्) (Sanskrit text) Alavandar Stotra Ratna / Aalavandar – Yamunacharya
यत्पादाम्भोरुहध्यान विध्वस्ताशेषकल्मषःवस्तुतामुपयातोहं यामुनेयं नमामि तम्॥ स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्स्तोत्रयामास योगीन्द्रस्तं वन्दे यमुनाह्वयम्॥ नमो नमो यामुनाय यामुनाय नमो नमः॥नमो नमो यामुनाय…
Read More » - Library
Vekateshwara Suprabhatam Sanskrit|Kaushalya Supraja |श्रीवेङ्कटेशसुप्रभातम
श्रीवेङ्कटेशसुप्रभातम कौशल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१ ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त…
Read More » - Aarati
Mangal Aarati (Eng) Suma~Ngalastotra
Suma~Ngalastotra (ma~Nagala AratI) suma~NgalaM ma~NgalamIshvarAya te suma~NgalaM ma~NgalamachyutAya te | suma~NgalaM ma~NgalamantarAtmane suma~NgalaM ma~NgalamabjanAbha te || ||1 || suma~NgalaM shrInilayoruvakShase…
Read More » - Library
Mangal Aarati Samskrit सुमङ्गलस्तोत्र (मङगल आरती)
सुमङ्गलस्तोत्र (मङगल आरती) सुमङ्गलं मङ्गलमीश्वराय ते सुमङ्गलं मङ्गलमच्युताय ते । सुमङ्गलं मङ्गलमन्तरात्मने सुमङ्गलं मङ्गलमब्जनाभ ते ॥ ॥१ ॥ सुमङ्गलं श्रीनिलयोरुवक्षसे …
Read More » - Library
धनुर्मास संक्षिप्त पाठ – Dhanurmas Samchitta Paath – ( Andal, Goda, Godha Dhanurmas Samchitta Paath )
कपूर्र आरती कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् ।।पाण्डे विश्वम्भरां वन्दे गोदां श्रिरंगनायकीम् ।।१।। निलास्तुङ्गस्तनगिरितटी सुप्तमुद्बोध्यकृष्णंपारार्थ्यं स्वं श्रुतिशतशिरस्सिद्धसध्यापयन्ती ।स्वोच्छिष्ठायां स्रजिनिगलितं या बलात्कृत्य भुङ्तेगोदा…
Read More »