LibrarySanskrit Documents

Mangal Aarati Samskrit सुमङ्गलस्तोत्र (मङगल आरती)

सुमङ्गलस्तोत्र (मङगल आरती)

सुमङ्गलं मङ्गलमीश्वराय ते 

सुमङ्गलं मङ्गलमच्युताय ते । 

सुमङ्गलं मङ्गलमन्तरात्मने  

सुमङ्गलं मङ्गलमब्जनाभ ते ॥ ॥१ ॥ 

सुमङ्गलं श्रीनिलयोरुवक्षसे  

सुमङ्गलं पद्मभवादिसेविते । 

सुमङ्गलं पद्मजगन्निवासिने 

सुमङ्गलं चाश्रितमुक्तिदायिने ॥२ ॥ 

चाणूरदर्पघ्नसुबाहुदण्डयोः 

सुमङ्गलं मङ्गलमादिपूरुषे । 

बालार्ककोटिप्रतिभाय ते विभो 

चक्राय दैत्येन्द्रविनाशहेतवे ॥३ 

 शङ्खाय कोटीन्द्रसमानतेजसे 

शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे । 

खड्गाय विद्यामयविग्रहाय ते 

 सुमङ्गलं मङ्गलमस्तु ते विभो ॥४

तदावयोस्तत्त्वविशिष्टशेषिणे 

शेषित्वसम्बन्धनिबोधनाय ते । 

यन्मङ्गलानां च सुमङ्गलाय ते 

पुनः पुनर्मङ्गलमस्तु सन्ततम् ॥५ ॥

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: