sanskrit document

  • Library

    उपदेशरत्नमाला – UpadeshaRatnaMala | Upadesha Ratna Mala – Text

    श्रीमते रामानुजाय नमःअस्मासु वत्सलतया कृपया च भूयःस्वेच्छावतीर्णमिव सौम्यवरं मुनीन्द्रम्।आचार्य पौत्रमभिरामवरा भिधानमस्मद्गुरं परम कारुणिकं नमामि॥१॥ प्राक् श्रीगिरीन्द्रगुरुराडुपदिष्ट मार्गंकार्त्स्येन संनिगदता रुचिरोपयन्त्रा।स्वप्रेमतः सुकलिता…

    Read More »
  • Library

    आलवन्दारस्तोत्रम् (स्तोत्ररत्नम्) (Sanskrit text) Alavandar Stotra Ratna / Aalavandar – Yamunacharya

    यत्पादाम्भोरुहध्यान विध्वस्ताशेषकल्मषःवस्तुतामुपयातोहं यामुनेयं नमामि तम्॥ स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्स्तोत्रयामास योगीन्द्रस्तं वन्दे यमुनाह्वयम्॥ नमो नमो यामुनाय यामुनाय नमो नमः॥नमो नमो यामुनाय…

    Read More »
  • Aarati

    Utara Aarati in Sanskrit|उत्तरा आरती (मुक्तमङ्गलम्)| Shaligram Aarati

    शालग्राममहाक्षेत्रे निवासायमहात्मने।  श्रीभूनीलादिनाथाय मुक्तिनाथाय मङ्गलम्।। आप्तमायपूर्णाय गण्डकी तीरवासिने। स्वयं व्यक्तस्वरूपाय शालग्रामाय मङ्गलम्।। श्रिय:कान्ताय देवाय कल्याणनिधयेर्थिनाम् ।  श्रीवैकुण्ठनिवासाय श्रीनिवासाय मङ्गलम् ।। …

    Read More »
  • Library

    Vekateshwara Suprabhatam Sanskrit|Kaushalya Supraja |श्रीवेङ्कटेशसुप्रभातम

    श्रीवेङ्कटेशसुप्रभातम कौशल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१ ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त…

    Read More »
  • Library

    Mangal Aarati Samskrit सुमङ्गलस्तोत्र (मङगल आरती)

    सुमङ्गलस्तोत्र (मङगल आरती) सुमङ्गलं मङ्गलमीश्वराय ते  सुमङ्गलं मङ्गलमच्युताय ते ।  सुमङ्गलं मङ्गलमन्तरात्मने   सुमङ्गलं मङ्गलमब्जनाभ ते ॥ ॥१ ॥  सुमङ्गलं श्रीनिलयोरुवक्षसे  …

    Read More »
  • Library

    धनुर्मास संक्षिप्त पाठ – Dhanurmas Samchitta Paath – ( Andal, Goda, Godha Dhanurmas Samchitta Paath )

    कपूर्र आरती कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् ।।पाण्डे विश्वम्भरां वन्दे गोदां श्रिरंगनायकीम् ।।१।। निलास्तुङ्गस्तनगिरितटी सुप्तमुद्बोध्यकृष्णंपारार्थ्यं स्वं श्रुतिशतशिरस्सिद्धसध्यापयन्ती ।स्वोच्छिष्ठायां स्रजिनिगलितं या बलात्कृत्य भुङ्तेगोदा…

    Read More »
  • Bhajan Lyrics

    अथ यतिराजस्तोत्रम् – Yetiraj Stotram – Ramanuj Stotram

    ?? अथ यतिराजस्तोत्रम् – Yetiraj Stotram ?? भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्य्यम् ।। धनं यस्य सद्ब्रह्मविद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम्…

    Read More »
  • Bhajan Lyrics

    Vishnu Chalisa – Lyrics : श्री विष्णु चालीसा

    Shree Vishnu Chalisa Lyrics:श्री विष्णु चालीसा चौपाई: नमो विष्णु भगवान खरारी। कष्ट नशावन अखिल बिहारी॥ प्रबल जगत में शक्ति तुम्हारी।…

    Read More »
Back to top button
error: Content is protected !!