धनुर्मास संक्षिप्त पाठ – Dhanurmas Samchitta Paath – ( Andal, Goda, Godha Dhanurmas Samchitta Paath )
कपूर्र आरती
कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् ।।
पाण्डे विश्वम्भरां वन्दे गोदां श्रिरंगनायकीम् ।।१।।
निलास्तुङ्गस्तनगिरितटी सुप्तमुद्बोध्यकृष्णं
पारार्थ्यं स्वं श्रुतिशतशिरस्सिद्धसध्यापयन्ती ।
स्वोच्छिष्ठायां स्रजिनिगलितं या बलात्कृत्य भुङ्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ।। २।।
स्वोच्छिष्टमालिकाबंधगन्धबन्धुरजिष्णवे।
विष्णुचित्तनूजायै गोदायै नित्यमङ्गलम् ।।३।।
मादृशाकिञ्चनत्राणबद्धकङ्कणपाणये ।
विष्णुचित्ततनूजायै गोदायै नित्यमङ्गलम् ।।४।।
श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे ।
नन्दनन्दनसुन्दर्यैगोदायै नित्यमङ्गलम् ।।
श्रीगोदाष्टोत्तरशतनामावलिः
१. ॐ श्रीरङ्गनायिकायै नमः
२. ॐ गोदायै नमः
३. ॐ विष्णुचित्तात्मजायै नमः
४. ॐ सत्यैनमः
५. ॐ गोपीवेधरायै नमः
६. ॐ देव्यै नमः
७. ॐ भूसुतायै नमः
८. ॐ भोगशालिन्यै नमः
९. ॐ तुलसीवनसंजातायै नमः
१०. ॐ श्रीधन्विपुरवासिन्यै नमः
११. ॐ भट्टनाथप्रियकरायै नमः
१२. ॐ श्रीकृष्णायुतभोजिन्यै नमः
१३. ॐ आभुक्तमात्यदायै नमः
१४. ॐ बालायै नमः
१५. ॐ रङ्गनाथप्रियायै नमः
१६. ॐ परायै नमः
१७. ॐ विश्वम्भरायै नमः
१८. ॐ कलालापायै नमः
१९. ॐ यतिराजसहोदर्य्यै नमः
२०. ॐ कृष्णानुरक्तायै नमः
२१. ॐ सुभगायै नमः
२२. ॐ दुर्लभश्रीसुलक्षणायै नमः
२३. ॐ लक्षमीप्रियसख्यै नमः
२४ः ॐ श्यामायै नमः
२५. ॐ दयाञ्चितदृगञ्चलायै नमः
२६. ॐ फाल्गुन्याविर्भवायै नमः
२७. ॐ रम्यायै नमः
२८. ॐ धनुर्मासकृतव्रतायै नमः
२९. ॐ चंपकाशोकपुन्नागमालतीविलसत्कचायै नमः
३०. ॐ आकारत्रयसम्पन्नायै नमः
३१. ॐ नारायणपदाश्रितायै नमः
३२. ॐ श्रीमदष्टाक्षरमन्त्रराजस्थितमनोधरायै नमः
३३. ॐ मोक्षप्रदाननिपुणायै नमः
३४. ॐ मनुराजाधिदेवतायै नमः
३५. ॐ ब्रह्मण्यै नमः
३६. ॐ लोकजनन्यै नमः
३७. ॐ लीलामानुषरूपुण्यै नमः
३८. ॐ ब्रह्मज्ञानप्रदायै नमः
३९. ॐ मायायै नमः
४०. ॐ सच्चिदानन्दविग्रहायै नमः
४१. ॐ महापतिव्रतायै नमः
४२. ॐ विष्णुगुणकीर्तनलोलुपायै नमः
४३. ॐ प्रपन्नार्तिहरायै नमः
४४. ॐ नितेयायै नमः
४५. ॐ वेदसौधविहारिण्यै नमः
४६. ॐ श्रीरङ्गनाथमाणिक्यमञ्जरीमञ्जुभाषिण्यै नमः
४७. ॐ पद्मप्रियायै नमः
४८. ॐ पद्महस्तायै नमः
४९. ॐ वेदान्तद्वयबोधिन्यै नमः
५०. ॐ सुप्रसन्नायै नमः
५१. ॐ भगवत्यै नमः
५२. ॐ श्रीजनार्दनजीविकायै नमः
५३. ॐ सुगन्धावयवायै नमः
५५. ॐ ध्वजवज्राङ्कुशाब्जमालतीमृदुपादतलाञ्चितायै नमः
५६. ॐ तारकाकारनखवरायै नमः
५७. ॐ प्रवालमृदुलाङ्गुल्यै नमः
५८. ॐ कूर्मोपमेयपादोध्र्वभागायै नमः
५९. ॐ शोभनपार्श्र्तकायै नमः
६०. ॐ वेदार्थभावतत्त्वज्ञायै नमः
६१. ॐ लोकाराध्याङ्घ्रपङ्कजायै नमः
६२.ॐ आनन्दबुद्बुदाकारसुगुल्फायै नमः
६३. ॐ परमांशुकायै नमः
६४. ॐ अतुलप्रतिमाभास्वदङ्गुलियकभूषितायै नमः
६५. ॐ मीनकेतनतूणीरचारुजङ्घाविराजितायै नमः
६६. ॐ कुब्जजानुद्वयाढ्यायै नमः
६७. ॐ सुररम्भाभसक्थिकायै नमः
६८. ॐ विशालजघनायै नमः
६९. ॐ मनिसुश्रोण्यै नमः
७०. ॐ मणिमैखलायै नमः
७१.ॐ आनन्दसागरावर्तगम्भीराम्भोजनाभिकायै नमः
७२. ॐ भास्वद्वलित्रिकायै नमः
७३. ॐ चारुपूर्णलावण्यसंयुतायै नमः
७४. ॐ नवरोमावलीराज्यै नमः
७५. ॐ सुघाकुम्भस्तन्यै नमः
७६. ॐ कल्पमालानिभभुजायै नमः
७७. ॐ चन्द्रखण्डनखाञ्चितायै नमः
७८. ॐ प्रवालाङ्गुलिविन्यस्तमहारलाङ्गुलीयकायै नमः
७९. ॐ नवारुणप्रवालाभपाणिदेशसमाञ्चितायै नमः
८०. ॐ कम्बुकण्ठ्यै नमः
८१. ॐ सुचिबुकायै नमः
८२. ॐ कुन्ददन्तयुजे नमः
८३. ॐ कुन्ददन्तयुजे नमः
८४. ॐ कारुण्यरसनिष्पन्दिलोचनद्वयशालिन्यै नमः
८५. ॐ कमनीयप्रभाभास्वच्चाम्पेयनिभनासिकायै नमः
८६. ॐ दर्पणाकारविपुलकपोलदेवितयाञ्चितायै नमः
८७. ॐ अनन्तार्कप्रकाशोद्यन्मणितटाङ्कशोभितायै नमः
८८. ॐ कोटिसूर्याग्निसङ्काशनानाभूषणभूषितायै नमः
८९. ॐ सुगन्धवदनायै नमः
९०. ॐ सुभ्रुवे नमः
९१. ॐ अर्धचन्द्रललाटिकायै नमः
९२. ॐ पूर्णचन्द्राननायै नमः
९३. ॐ नीलकुटिलालकशोभितायै नमः
९४. ॐ सौन्दर्यसीमाविलसत्कस्तूरीतिलकोज्जवलायै नमः
९५. ॐ धगद्धगायमानोद्यन्मणिभूषणराजितायै नमः
९६. ॐ जाज्वल्यमानसद्रत्नदिव्यचूडावतंसकायै नमः
९७. ॐ सूर्यचन्द्रादिकन्याणभूषणाञ्चितवेणिकायै नमः
९८. ॐ अत्यर्कानलतेजोवन्मणिकञ्चुकधारिण्यै नमः
९९. ॐ सद्रत्नजालविद्योतविद्युत्पुञ्चनाङ्गदभूषितायै नमः
१००. ॐ नानामणिगणआकीर्णकाञ्चनाङ्गदभूषितायै नमः
१०१. ॐ कुङ्कुमागरुकस्तूरीदिव्यचन्दनचर्चितायै नमः
१०२. ॐ स्वोचितोज्ज्वलविद्योतविचित्रमणिहारिण्यै नमः
१०३. ॐ पारिभास्वद्रत्नपुञ्जदीप्तस्वर्णनिचोलिकायै नमः
१०४. ॐ असङ्ख्येयसुखस्पर्शसर्वणनिचोलिकायै नमः
१०५. ॐ मल्तिकापारिजातादिदिव्यपुष्पश्रियाञ्चतायै नमः
१०६. ॐ श्रीरङ्गनिलयायै नमः
१०७. ॐ पूज्यायै नमः
१०८. ॐ दिव्यदेवीसुसेवितायै नमः
( गोदादेव्यै नमः)
गोदास्तुति
सर्वं सहे तुलसीमूलकृतावतारे
श्रीविष्णुचित्तपरितोषितबाल्यवृत्ते ।
श्रीरंगराजकरपद्मगृहीतपाणे
गोदे नमोऽस्तु सततं जगदम्ब! तुभ्यम् ।। १
नित्या भूषा निगमशिरसां निस्समोत्तुङ्गवार्ता
कान्तो यस्या: कचविलुलितै: कामुकाे माल्यरत्नै: ।
सूक्त्या यस्या: श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चतां मामपाङ्गै:।।२
माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखर: प्रियतम: श्रीरंगधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्तिसरसस्तन्येन सम्वर्द्धिता:
गोदे त्वं हि कथं त्वनन्यविभवा साधारणाश्रीरसि ।। ३
कल्पादौ हरिणा स्वयं जनहितं कृष्णेन सर्वात्मना
प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् ।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
यातां वैदिकविष्णुचित्ततनयां गोदामुदारां स्तुम: ।।४
आकूतस्य परिष्क्रियां निरुपमामासेचनं चक्षुषाे:
आनन्दांशपरम्परामनुगुणामारामशैलेशितु:।
तद्धीरत्वकिरीटकोटिघटितस्वोच्छिष्टकस्तुरिका
माल्यामोदसमेधितात्मविभवां गोदामुदारां स्तुम:।।५
गोदाप्रपत्ति:
श्रीभूमिनायक मनोहर देवि मान्ये
श्रीविष्णुचित्ततनये श्रितकामधेनो ।
मातस्समस्तजगतां महनीयकीर्ते
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥१।।
श्रीधन्विनव्यनगरे तुलसीवनान्ते
देवि स्वयं समुदिता जनकात्मजेव ।
भूम्यंशतो भुवनपावनि भूसमृद्ध्यै
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥ २।।
आरभ्य शैशवमनारतमच्युताङि्घ्र
भक्त्या निरस्तविषयान्तरभावबन्धेै: ।
श्रीभूसमानुपमदिव्य महानुभावे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥३।।
स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन
गोदेति नाम वहसि स्वयमच्युताय।
भाग्याधिके परमपूरुषभाग्यलब्धे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥४।।
तत्वन्तवेष्टधृतमाल्यवरं मुकुन्द:
संगृह्य मुर्द्धनि वहन् मुमुदे नितान्तम् ।
तत्प्रेमवर्णक सुसुन्दर दिव्यमूर्ते
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥५।।
श्रीनन्दगोपसुतसुन्दरदिव्यदेह
भोगाभिलाषकृतपूर्वचरित्रभाषे।
कल्याणि लब्धयदुनन्दनभोगपूर्णे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥६।।
श्रीमच्छठारिमुनिशक्तपितृत्वभावे
नाथादियामुन यतिश्वरपूज्यपादे ।
शौरे: पदाब्जपरभक्तिमतां शरण्ये
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥७।।
त्वत्सूक्तिसिद्धममलं परमान्यमग्र्यं
हैयङ्गवीनमिव सुन्दरबाहवेऽपि ।
दातुं तथैव पतिमेवमलं च कर्तुं
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥८।।
प्राबोधिकीस्तुति वशीकृतवासुदेवे
पद्मापते: प्रथितभाग्यकृतावतारे ।
गोपालबालचरितेषु कृतानुरागे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥९।।
कारुण्यपूर्णहृदये कमलासहाये
भक्तप्रिये परमपावनवाग्विहारे।
श्रीभट्टनाथकुलमङ्गलदीपरेखे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥१०।।
बज्रारविन्दमकरध्वजशंखचक्र
छत्रादिलाञ्छततलौसरसीरुहाभौ।
सर्वाश्रितार्तिहरणे सपदि प्रवीणौ
गोदे! त्वदीयचरणौशरणं प्रपद्ये ॥११।।
सौशील्यकान्ति समताश्रितवत्सलत्वं
सौहार्द्रदान्तमुख सद्गुणराशिपूर्णे।
पुण्ये पुराङिघ्रपुरुषोत्तमहृद्यवृत्ते
गोदे त्वदीयचरणौशरणं प्रपद्ये ॥१२।।