LibraryNepali DocumentsSanskrit Documents

धनुर्मास संक्षिप्त पाठ – Dhanurmas Samchitta Paath – ( Andal, Goda, Godha Dhanurmas Samchitta Paath )

कपूर्र आरती

कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् ।।
पाण्डे विश्वम्भरां वन्दे गोदां श्रिरंगनायकीम् ।।१।।

निलास्तुङ्गस्तनगिरितटी सुप्तमुद्बोध्यकृष्णं
पारार्थ्यं स्वं श्रुतिशतशिरस्सिद्धसध्यापयन्ती ।
स्वोच्छिष्ठायां स्रजिनिगलितं या बलात्कृत्य भुङ्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ।। २।।

स्वोच्छिष्टमालिकाबंधगन्धबन्धुरजिष्णवे।
विष्णुचित्तनूजायै गोदायै नित्यमङ्गलम् ।।३।।

मादृशाकिञ्चनत्राणबद्धकङ्कणपाणये ।
विष्णुचित्ततनूजायै गोदायै नित्यमङ्गलम् ।।४।।

श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे ।
नन्दनन्दनसुन्दर्यैगोदायै नित्यमङ्गलम् ।।

श्रीगोदाष्टोत्तरशतनामावलिः

१. ॐ श्रीरङ्गनायिकायै नमः
२. ॐ गोदायै नमः
३. ॐ विष्णुचित्तात्मजायै नमः
४. ॐ सत्यैनमः
५. ॐ गोपीवेधरायै नमः
६. ॐ देव्यै नमः
७. ॐ भूसुतायै नमः
८. ॐ भोगशालिन्यै नमः
९. ॐ तुलसीवनसंजातायै नमः
१०. ॐ श्रीधन्विपुरवासिन्यै नमः
११. ॐ भट्टनाथप्रियकरायै नमः
१२. ॐ श्रीकृष्णायुतभोजिन्यै नमः
१३. ॐ आभुक्तमात्यदायै नमः
१४. ॐ बालायै नमः
१५. ॐ रङ्गनाथप्रियायै नमः
१६. ॐ परायै नमः
१७. ॐ विश्वम्भरायै नमः
१८. ॐ कलालापायै नमः
१९. ॐ यतिराजसहोदर्य्यै नमः
२०. ॐ कृष्णानुरक्तायै नमः
२१. ॐ सुभगायै नमः
२२. ॐ दुर्लभश्रीसुलक्षणायै नमः
२३. ॐ लक्षमीप्रियसख्यै नमः
२४ः ॐ श्यामायै नमः
२५. ॐ दयाञ्चितदृगञ्चलायै नमः
२६. ॐ फाल्गुन्याविर्भवायै नमः
२७. ॐ रम्यायै नमः
२८. ॐ धनुर्मासकृतव्रतायै नमः
२९. ॐ चंपकाशोकपुन्नागमालतीविलसत्कचायै नमः
३०. ॐ आकारत्रयसम्पन्नायै नमः
३१. ॐ नारायणपदाश्रितायै नमः
३२. ॐ श्रीमदष्टाक्षरमन्त्रराजस्थितमनोधरायै नमः
३३. ॐ मोक्षप्रदाननिपुणायै नमः
३४. ॐ मनुराजाधिदेवतायै नमः
३५. ॐ ब्रह्मण्यै नमः
३६. ॐ लोकजनन्यै नमः
३७. ॐ लीलामानुषरूपुण्यै नमः
३८. ॐ ब्रह्मज्ञानप्रदायै नमः
३९. ॐ मायायै नमः
४०. ॐ सच्चिदानन्दविग्रहायै नमः
४१. ॐ महापतिव्रतायै नमः
४२. ॐ विष्णुगुणकीर्तनलोलुपायै नमः
४३. ॐ प्रपन्नार्तिहरायै नमः
४४. ॐ नितेयायै नमः
४५. ॐ वेदसौधविहारिण्यै नमः
४६. ॐ श्रीरङ्गनाथमाणिक्यमञ्जरीमञ्जुभाषिण्यै नमः
४७. ॐ पद्मप्रियायै नमः
४८. ॐ पद्महस्तायै नमः
४९. ॐ वेदान्तद्वयबोधिन्यै नमः
५०. ॐ सुप्रसन्नायै नमः
५१. ॐ भगवत्यै नमः
५२. ॐ श्रीजनार्दनजीविकायै नमः
५३. ॐ सुगन्धावयवायै नमः
५५. ॐ ध्वजवज्राङ्कुशाब्जमालतीमृदुपादतलाञ्चितायै नमः
५६. ॐ तारकाकारनखवरायै नमः
५७. ॐ प्रवालमृदुलाङ्गुल्यै नमः
५८. ॐ कूर्मोपमेयपादोध्र्वभागायै नमः
५९. ॐ शोभनपार्श्र्तकायै नमः
६०. ॐ वेदार्थभावतत्त्वज्ञायै नमः
६१. ॐ लोकाराध्याङ्घ्रपङ्कजायै नमः
६२.ॐ आनन्दबुद्बुदाकारसुगुल्फायै नमः
६३. ॐ परमांशुकायै नमः
६४. ॐ अतुलप्रतिमाभास्वदङ्गुलियकभूषितायै नमः
६५. ॐ मीनकेतनतूणीरचारुजङ्घाविराजितायै नमः
६६. ॐ कुब्जजानुद्वयाढ्यायै नमः
६७. ॐ सुररम्भाभसक्थिकायै नमः
६८. ॐ विशालजघनायै नमः
६९. ॐ मनिसुश्रोण्यै नमः
७०. ॐ मणिमैखलायै नमः
७१.ॐ आनन्दसागरावर्तगम्भीराम्भोजनाभिकायै नमः
७२. ॐ भास्वद्वलित्रिकायै नमः
७३. ॐ चारुपूर्णलावण्यसंयुतायै नमः
७४. ॐ नवरोमावलीराज्यै नमः
७५. ॐ सुघाकुम्भस्तन्यै नमः
७६. ॐ कल्पमालानिभभुजायै नमः
७७. ॐ चन्द्रखण्डनखाञ्चितायै नमः
७८. ॐ प्रवालाङ्गुलिविन्यस्तमहारलाङ्गुलीयकायै नमः
७९. ॐ नवारुणप्रवालाभपाणिदेशसमाञ्चितायै नमः
८०. ॐ कम्बुकण्ठ्यै नमः
८१. ॐ सुचिबुकायै नमः
८२. ॐ कुन्ददन्तयुजे नमः
८३. ॐ कुन्ददन्तयुजे नमः
८४. ॐ कारुण्यरसनिष्पन्दिलोचनद्वयशालिन्यै नमः
८५. ॐ कमनीयप्रभाभास्वच्चाम्पेयनिभनासिकायै नमः
८६. ॐ दर्पणाकारविपुलकपोलदेवितयाञ्चितायै नमः
८७. ॐ अनन्तार्कप्रकाशोद्यन्मणितटाङ्कशोभितायै नमः
८८. ॐ कोटिसूर्याग्निसङ्काशनानाभूषणभूषितायै नमः
८९. ॐ सुगन्धवदनायै नमः
९०. ॐ सुभ्रुवे नमः
९१. ॐ अर्धचन्द्रललाटिकायै नमः
९२. ॐ पूर्णचन्द्राननायै नमः
९३. ॐ नीलकुटिलालकशोभितायै नमः
९४. ॐ सौन्दर्यसीमाविलसत्कस्तूरीतिलकोज्जवलायै नमः
९५. ॐ धगद्धगायमानोद्यन्मणिभूषणराजितायै नमः
९६. ॐ जाज्वल्यमानसद्रत्नदिव्यचूडावतंसकायै नमः
९७. ॐ सूर्यचन्द्रादिकन्याणभूषणाञ्चितवेणिकायै नमः
९८. ॐ अत्यर्कानलतेजोवन्मणिकञ्चुकधारिण्यै नमः
९९. ॐ सद्रत्नजालविद्योतविद्युत्पुञ्चनाङ्गदभूषितायै नमः
१००. ॐ नानामणिगणआकीर्णकाञ्चनाङ्गदभूषितायै नमः
१०१. ॐ कुङ्कुमागरुकस्तूरीदिव्यचन्दनचर्चितायै नमः
१०२. ॐ स्वोचितोज्ज्वलविद्योतविचित्रमणिहारिण्यै नमः
१०३. ॐ पारिभास्वद्रत्नपुञ्जदीप्तस्वर्णनिचोलिकायै नमः
१०४. ॐ असङ्ख्येयसुखस्पर्शसर्वणनिचोलिकायै नमः
१०५. ॐ मल्तिकापारिजातादिदिव्यपुष्पश्रियाञ्चतायै नमः
१०६. ॐ श्रीरङ्गनिलयायै नमः
१०७. ॐ पूज्यायै नमः
१०८. ॐ दिव्यदेवीसुसेवितायै नमः

( गोदादेव्यै नमः)

गोदास्तुति

सर्वं सहे तुलसीमूलकृतावतारे
श्रीविष्णुचित्तपरितोषितबाल्यवृत्ते ।
श्रीरंगराजकरपद्मगृहीतपाणे
गोदे नमोऽस्तु सततं जगदम्ब​! तुभ्यम् ।। १

नित्या भूषा निगमशिरसां निस्समोत्तुङ्गवार्ता
कान्तो यस्या: कचविलुलितै: कामुकाे माल्यरत्नै: ।
सूक्त्या यस्या: श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चतां मामपाङ्गै:।।२

माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखर​: प्रियतम​: श्रीरंगधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्तिसरसस्तन्येन सम्वर्द्धिता:
गोदे त्वं हि कथं त्वनन्यविभवा साधारणाश्रीरसि ।। ३

कल्पादौ हरिणा स्वयं जनहितं कृष्णेन सर्वात्मना
प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् ।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
यातां वैदिकविष्णुचित्ततनयां गोदामुदारां स्तुम​: ।।४

आकूतस्य परिष्क्रियां निरुपमामासेचनं चक्षुषाे:
आनन्दांशपरम्परामनुगुणामारामशैलेशितु:।
तद्धीरत्वकिरीटकोटिघटितस्वोच्छिष्टकस्तुरिका
माल्यामोदसमेधितात्मविभवां गोदामुदारां स्तुम​:।।५

गोदाप्रपत्ति:

श्रीभूमिनायक मनोहर देवि मान्ये
श्रीविष्णुचित्ततनये श्रितकामधेनो ।
मातस्समस्तजगतां महनीयकीर्ते
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥१।।

श्रीधन्विनव्यनगरे तुलसीवनान्ते
देवि स्वयं समुदिता जनकात्मजेव ​।
भूम्यंशतो भुवनपावनि भूसमृद्ध्यै
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥ २।।

आरभ्य शैशवमनारतमच्युताङि्घ्र
भक्त्या निरस्तविषयान्तरभावबन्धेै: ।
श्रीभूसमानुपमदिव्य महानुभावे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥३।।

स्वीयोत्तमाङ्गधृतमाल्यसमर्पणेन​
गोदेति नाम वहसि स्वयमच्युताय​।
भाग्याधिके परमपूरुषभाग्यलब्धे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥४।।

तत्वन्तवेष्टधृतमाल्यवरं मुकुन्द:
संगृह्य मुर्द्धनि वहन् मुमुदे नितान्तम् ।
तत्प्रेमवर्णक सुसुन्दर दिव्यमूर्ते
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥५।।

श्रीनन्दगोपसुतसुन्दरदिव्यदेह​
भोगाभिलाषकृतपूर्वचरित्रभाषे।
कल्याणि लब्धयदुनन्दनभोगपूर्णे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥६।।

श्रीमच्छठारिमुनिशक्त​पितृत्वभावे
नाथादियामुन यतिश्वरपूज्यपादे ।
शौरे: पदाब्जपरभक्तिमतां शरण्ये
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥७।।

त्वत्सूक्तिसिद्धममलं परमान्यमग्र्यं
हैयङ्गवीनमिव सुन्दरबाहवेऽपि ।
दातुं तथैव पतिमेवमलं च कर्तुं
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥८।।

प्राबोधिकीस्तुति वशीकृतवासुदेवे
पद्मापते: प्रथितभाग्यकृतावतारे ।
गोपालबालचरितेषु कृतानुरागे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥९।।

कारुण्यपूर्णहृदये कमलासहाये
भक्तप्रिये परमपावनवाग्विहारे।
श्रीभट्टनाथकुलमङ्गलदीपरेखे
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥१०।।

बज्रारविन्दमकरध्वजशंखचक्र​
छत्रादिलाञ्छततलौसरसीरुहाभौ।
सर्वाश्रितार्तिहरणे सपदि प्रवीणौ
गोदे! त्वदीयचरणौशरणं प्रपद्ये ​॥११।।

सौशील्यकान्ति समताश्रितवत्सलत्वं
सौहार्द्रदान्तमुख सद्गुणराशिपूर्णे।
पुण्ये पुराङिघ्रपुरुषोत्तमहृद्यवृत्ते
गोदे त्वदीयचरणौशरणं प्रपद्ये ​॥१२।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: