Library
-
Mukunda Mala Stotram – मुकुन्दमाला स्तोत्रम्
घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने ।तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥ श्रीवल्लभेति वरदेति दयापरेतिभक्तप्रियेति भवलुण्ठनकोविदेति ।नाथेति नागशयनेति जगन्निवासे--त्यालापनं प्रतिपदं…
Read More » -
-
श्रीगोपाल सहस्त्रनाम स्तोत्रम्
अथ ध्यानम कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभंनासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि:…
Read More » -
Shree yogiraj suprabhatam in Sanskrit / श्रीयोगीराज सुप्रभातम् / SRD
श्रीयोगीराज सुप्रभातम् श्रीमच्छठारिगुरुगीत पदाब्ज भृङ्ग, रामानुजार्य पद पङ्कज सक्तचित्त । श्रीवादिभीतिकृदनन्तगुरु प्रमोद, श्रीयोगिराज भगवन् तव सुप्रभातम् ।। १ ।। श्रीमत्सनातनसुनीतिविवर्धनाय…
Read More » -
Yogiraj Suprabhatam in English
shrIyogIrAja suprabhAtam – Yogiraj Suprabhatam in English shrImachChaThArigurugIta padAbja bhRRi~Nga, rAmAnujArya pada pa~Nkaja saktachitta | shrIvAdibhItikRRidanantaguru pramoda, shrIyogirAja bhagavan tava…
Read More » -
शरणागतिगद्य Śaraṇāgatigadya
शरणागतिगद्य Śaraṇāgatigadya श्रीरामानुज स्वामीजी विरचित यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने।अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोःरामानुजस्य चरणौ शरणं प्रपद्ये ।। वन्दे वेदान्तकर्पूर चामीकरकरण्डकम् ।रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।।…
Read More » -
उपदेशरत्नमाला – UpadeshaRatnaMala | Upadesha Ratna Mala – Text
श्रीमते रामानुजाय नमःअस्मासु वत्सलतया कृपया च भूयःस्वेच्छावतीर्णमिव सौम्यवरं मुनीन्द्रम्।आचार्य पौत्रमभिरामवरा भिधानमस्मद्गुरं परम कारुणिकं नमामि॥१॥ प्राक् श्रीगिरीन्द्रगुरुराडुपदिष्ट मार्गंकार्त्स्येन संनिगदता रुचिरोपयन्त्रा।स्वप्रेमतः सुकलिता…
Read More » -
आलवन्दारस्तोत्रम् (स्तोत्ररत्नम्) (Sanskrit text) Alavandar Stotra Ratna / Aalavandar – Yamunacharya
यत्पादाम्भोरुहध्यान विध्वस्ताशेषकल्मषःवस्तुतामुपयातोहं यामुनेयं नमामि तम्॥ स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्स्तोत्रयामास योगीन्द्रस्तं वन्दे यमुनाह्वयम्॥ नमो नमो यामुनाय यामुनाय नमो नमः॥नमो नमो यामुनाय…
Read More » -
॥ नारायणम् भजे नारायणम् ॥ Narayanam Bhajay – Bhajan Lyrics
॥ नारायणम् भजे नारायणम् ॥ नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्–२ नारायणम् नारायणम् वृन्दावन स्थितम् नारायणम् देववृन्दैर् अभिस्थितम्…
Read More » -
Yogiraj Prappatti – श्रीयोगिराजप्रपत्तिः / Sanskrit/ SRDBHAKTI SLOKAS
श्रीयोगिराजप्रपत्तिः श्रीमल्ललाटवरसद्रचितोर्ध पुण्ड्रः, शुभ्रोपवीत सुशिखो धृत शुभ्रवासाः यो वादिभीति कृदनन्त गुरोः सुशिष्यः पद्माक्षयोगिचरणौशरणं प्रपद्ये ।। १ ।। यौ मुक्तिनाथ भगवत्…
Read More »