LibrarySanskrit Documents

शरणागतिगद्य Śaraṇāgatigadya

शरणागतिगद्य Śaraṇāgatigadya

श्रीरामानुज स्वामीजी विरचित

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ।।

वन्दे वेदान्तकर्पूर चामीकरकरण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।।

भगवन्नारायणाभिमतानुरूप स्वरूपरूपगुण विभवैश्वर्य शीलाद्यनवधिकातिशयासंख्येय
कल्याणगुणगुणां, पद्मवनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां,
देवदेवदिव्यमहिषीम्, अखिलजगन्मातरम्, अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः
शरणमहं प्रपद्ये ||१॥

पारमार्थिक भगवच्चरणारविन्द युगलैकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत
परिपूर्णानवरत नित्यविशदतमानन्य प्रयोजनानवधिकातिशयप्रिय भगवदनुभवजनिता-
नवधिकातिशय प्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैंकर्यप्राप्त्यपेक्षया
पारमार्थिकी भगवच्चरणारविन्दशरणागतिर्यथावस्थिता अविरताऽस्तु मे ।।२।।
अस्तु ते ॥३॥ तयैव सर्वं सम्पत्स्यते |॥४।।

अखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षण अनन्तज्ञानानन्दैक स्वरूप! ।५.१।

स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुत नित्यनिरवद्य निरतिशयौज्ज्वल्य सौन्दर्य सौगन्ध्य
सौकुमार्य लावण्य यौवनाद्यनन्त गुणनिधि दिव्यरूप! ।१५.२।

स्वाभाविकानवधिकातिशय ज्ञान बलैश्वर्य वीर्य शक्ति तेजस्सौशील्य वात्सल्य मार्दवार्जव
सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्यौदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम
सत्यसंकल्प कृतित्व कृतज्ञताद्यसंख्येय कल्याणगुण गणौघमहार्णव ! ।५.३।

स्वोचित विविध विचित्रानन्ताश्चर्य नित्यनिरवद्य निरतिशयसुगन्ध निरतिशयसुखस्पर्श
निरतिशयौज्ज्वल्य किरीट मुकुट चूडावतंस मकर कुण्डल ग्रैवेयक हार केयूर कटक
श्रीवत्सकौस्तुभमुक्ता दामोदर बन्धन पीताम्बर काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण! ।५.४।

स्वानुरूपाचिन्त्य शक्ति शंख चक्र गदासि शार्ङ्गाद्यसंख्येय नित्य निरवद्य निरतिशय कल्याण दिव्यायुध ! ।५.५।

स्वाभिमत नित्य निरवद्यानुरूप स्वरूप रूप गुण विभवैश्वर्य शीलाद्यनव-धिकातिशयासंख्येय
कल्याणगुणगण श्रीवल्लभ ! एवम्भूत भूमि नीला नायक ! ।५.६-७ ।

स्वच्छन्दानुवर्ति स्वरूप स्थिति प्रवृत्ति भेदाशेषशेषैकरतिरूप नित्य निरवद्यनिरतिशय ज्ञानक्रियैश्वर्याद्यनन्त कल्याणगुणगण शेष शेषाशन गरुड प्रमुख नानाविधानन्त परिजन परिचारिका परिचरित चरणयुगल ! I५.८॥

परमयोगि वाङ्मनसापरिच्छेद्य स्वरूप स्वभाव स्वाभिमत विविध विचित्रानन्त भोग्य भोगोपकरण भोगस्थान समृद्धानन्ताश्चर्यानन्तमहाविभवानन्त परिमाण नित्य निरवद्य निरतिशय बैकुण्ठनाथ! ।५.९।

स्वसङ्कल्पानुविधायि स्वरूप स्थिति प्रवृत्ति स्वशेषतैक स्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थान रूप निखिल जगदुदय विभव लय लील ! ५.१०।

सत्यकाम ! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम ! महाविभूते ! श्रीमन् ! नारायण ! श्रीवैकुण्ठनाथ ! । ५.११-१८।

अपारकारुण्य सौशील्य वात्सल्यौदार्येश्वर्य सौन्दर्य महोदधे !।५.१९।

अनालोचित विशेषाशेषलोकशरण्य | प्रणतार्तिहर ! आश्रित वात्सल्यैक जलधे ! ।५.२०-२२।

अनवरत विदित निखिल भूतजात याथात्म्य ! अशेष चराचर भूत निखिल नियमननिरत ! अशेष चिदचिद्वस्तु शेषिभूत ! निखिल जगदाधार ! अखिल जगत्स्वामिन् ! अस्मत्स्वामिन् ! सत्यकाम ! सत्यसङ्कल्प । सकलेतर विलक्षण ! अर्थिकल्पक आपत्सख! श्रीमन् ! नारायण! अशरण्यशरण्य !५.२३-२६)
अनन्यशरणः त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये ।५.२७।

(अत्र द्वयम्।)

पितरं मातरं दारान् पुत्रान्वन्धून्सखीन्गुरून् ।

रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ।।

सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् ।

लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ॥६॥

त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च गुरलस्त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देवदेव ॥७॥

पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ।।८।।

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढम् ।॥९॥

मनोवाक्कायैरनादिकाल प्रवूत्तानन्ताकृ त्यकरण कृत्याकरण भगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आरब्धकार्यान् अनारब्धकार्यान् कृतान् क्रियमाणान् करिष्यमाणांश्च सर्वानशेषतः क्षमस्व ।।१०।।

अनादिकालप्रवृत्तं विपरीतज्ज्ञानम् आत्मविषयं कृत्स्नजगद्विषयं च विपरीतवृतं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्व क्षमस्व ।।११।। मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरी विपरीत ज्ञानजननी स्वविषयायाश्च

भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवीं गुणमय्यी मारयां; दासभूतम् ‘शरणागतोऽस्मि, तवास्मि दासः’ इति वक्तारं मां तारय ।।१२।।

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ।। बहुनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ।।


इति श्लोक त्रयोदित ज्ञानिनं मां कुरुष्व ।।१३।।

पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । भक्त्या त्वनन्यया शक्यः मद्भक्तिं लभते पराम् ।। इति स्थान त्रयोदित परभक्तियुक्तं मां कुरुष्व ।।१४।।

परभक्ति परज्ञान परमभक्त्येक स्वभावं मां कुरुष्व ।।१५।।

परभक्ति परज्ञान परमभक्ति कृत परिपूर्णानवरत नित्य विशदतमानन्य प्रयोजनानवधिकातिशय प्रिय भगवदनुभवोऽहं तथाविध भगवदनुभव जनितानवधिकातिशय प्रीतिकारिता शेषावस्थोचिता शेष शेषतैकरति रूप नित्य किङ्करो भवानि ॥१६॥

एवंभूतमत्कै द्कर्य प्राप्त्युपायतयाऽवक्लृम समस्तवस्तुविहीनोऽपि, अनन्ततरद्विरोधि पापाक्रान्तोऽपि अनन्तमदपचारयुक्तोऽपि, अनन्त मदीयापचारयुक्तोऽपि, अनन्तासह्यापचार

युक्तोऽपि ।।१६.१॥

एतत्कार्यकारण भूतानादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि, एतदुभयकार्यकारण भूतानादि विपरीतवासना संबद्धोऽपि, एतदनुगुण प्रकृतिविशेष संबद्धोऽपि, एतन्मूलाध्यात्मिकाधिभीतिकाधिदैविक सुखदुःख त तुतदितरोपेक्षणीय विषयानुभव ज्ञानसङ्कोचरूपमच्चरणार विन्द युगलैकान्तिकात्यन्तिक परभक्तिपरज्ञानपरमभक्ति विघ्न प्रतिहतोऽपि, येन केनापि प्रकारेण द्वयवक्ता त्वं ।।१६.२।।

केवलं मदीययैव दयया निःशेषविनष्टसहेतुकमच्चरणारबिन्द युगलै कान्ति कात्यन्तिक परभक्ति परज्ञान परभक्तिविघ्नः ।।१६.३।।

मत्प्रसादलब्ध मच्चरणारविन्द युगलैकान्तिकात्यन्तिक परभक्तिपरज्ञान परमभक्तिः

॥१६.४।।

मत्प्रसादादेव साक्षात्कृत यथावस्थित मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तार ॥१६.५।।

अपरोक्षसिद्धमन्नियाम्यतामद्दास्यैक स्वभावात्मस्वरूपः मदेकानुभवः मद्दास्यैकप्रियः, परिपूर्णानवरत नित्यविशदतमानन्यप्रयोजनानवधिकातिशय प्रियमदनुभवस्त्वं ॥१६.६ ॥ तथाविधमदनुभव जनितानवधिकातिशय प्रीतिकारिता शेषावस्थोचिता शेषशेषतैकरतिरूप नित्यकिङ्करो भव ।।१७।।

एवम्भूतोऽसि

आध्यात्मिकाधिभौतिकाधिदैविकदुःख विघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छरीरपातमत्रैव श्रीरंगे सुखमास्स्व ।।१९।।

शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः, मामेवावलोकयन्नप्रच्युत- पूर्वसंस्कारमनोरथः, जीर्णमिव वस्त्रं सुखेनेमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य तदानीमेव मत्प्रसादलब्धमच्चरणारविन्द युगलै कान्तिकात्यन्तिक परभक्तिपरज्ञानपरमभक्तिकृत- परिपूर्णानवरत नित्य विशदतमानन्य प्रयोजनानवधिकातिशय प्रियमदनुभवस्त्वं तथा विधमदनुभवजनितानबधिकातिशय प्रीतिकारिता शेषावस्थोचिताशेषशेषतैकरति रूपनित्यकिङ्करो भविष्यसि ।।२०।।

मा ते भूदत्र संशयः ।।२१।।

अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन ।

रामो द्विर्नाभिभाषते।

सकृदेव प्रपन्नाय तवास्मीति च याचते । सर्वधमान्परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।

अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ।।

इति मयैव ह्युक्तम्।।२२।।

अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्रामिषु निस्संशयस्सुख मास्स्व ।

अन्त्यकाले स्मृतिर्या तु तव कैंद्र्यकारिता। तामेनां भगवन्नद्य क्रियमाणां कुरुष्व में ।।२३।।


Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: