Shree yogiraj suprabhatam in Sanskrit / श्रीयोगीराज सुप्रभातम् / SRD
श्रीयोगीराज सुप्रभातम्
श्रीमच्छठारिगुरुगीत पदाब्ज भृङ्ग,
रामानुजार्य पद पङ्कज सक्तचित्त ।
श्रीवादिभीतिकृदनन्तगुरु प्रमोद,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। १ ।।
श्रीमत्सनातनसुनीतिविवर्धनाय
वादान्विधूय कुमतिव्रजसुप्रक्लृप्तान् ।
उतिष्ठ जागृहि सुधीन्द्रधुरीणसूरे
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। २ ।।
ग्रन्थान् रहस्य विपुलान्विमलान्प्रभाते,
लोकान्समान्, समुपदेष्टमतिप्रशस्तान् ।
श्रीवेदमार्गमतिशस्ततरं विधातुं
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ३ ।।
लोकार्यसूक्त वर पङ्कज भास्करार्य,
श्रीययामुनार्यवरस्तोत्र विकाश कारिन् ।
आचार्यसन्तति सुवाक्य सदर्थकार,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ४ ।।
आराधनां रचयितुं कमलासखस्य,
श्रीवैदिकादि विधिनागुरुपुंगवार्य ।
उतिष्ठ योगपथ वैभव बोधकारिन्,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ५ ।।
कौपीन युग्म कटिवस्त्र सुनीर पात्रं,
श्रीदन्त काष्ठ मपि हे गुरुदेव देव
पाणौनिधाय निवसन्ति विशुद्धभावाः,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ६ ।।
शिष्यो ह्ययं सुविनतः परिगृह्य सौम्ये,
श्रीपादुके तव पदाब्जयुगे प्रयोक्तुम् ।
द्वारि स्थितिं रचयते प्रणतार्तिहारिन् ,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ७ ।।
स्नातुं सुकृष्ण सरितः सलिले सुशिष्यैः,
विज्ञैस्तथा नतनरैर्वर वैष्णवेन्द्रै: ।
एकान्तिभिः परम भागवतैर्निषेव्य,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ८ ।।
बाह्मे विबुध्य सुधियः गुरुसन्ततिं स्वां,
सम्यक् प्रणम्य हरये नम इत्युदारम् ।
उच्चार्यते सुविमलं जय मुद्गिरन्ति
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ९ ।।
रामानुजार्य यामुन नाथ नाथः,
तेषां गुरूत्तम धुरन्धर योगिवर्य ।
श्रीदिव्यसूरिचरितामृतपानतुष्ट,
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। १० ।।
भूटान भारत नेपाल जनस्य दिव्य
भव्याय वेदमत वैभव बोध कारिन् ।
आदौनेपाल जगतां गुरुदेव देव
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। ११ ।।
एवं सदा सकल जन्म सदापराधं
कृत्वापि ते चरणयोः शरणं गतानाम् ।
स्वाचार्यभक्ति विभवेन विशुद्ध कारिन्
श्रीयोगिराज भगवन् तव सुप्रभातम् ।। १२ ।।