LibrarySanskrit DocumentsTamil Documents

तिरुप्पावै – श्रीव्रत प्रबन्ध: – Thiruppavai Sri Vrat

नीलातुङ्गस्तनगिरितटी सुप्त मुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रृतिशतशिर:सिद्ध मध्यापयन्ती ।
स्वोच्छिष्टायां स्रजि निगलितं या बलात्कृत्य भुङ्क्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूय: ।।

अन्नवयल् पुदुवै याण्डाल् अरङ्गर्कु
पन्नु तिरुप्पावै पल् पदियं इन्नि शै याल्
पाडि क्कोडुत्तल् नर्पामालै पूमालै
शूडिक्कोडुत्तालै च्चोल्लु ।।
शूडिक्कोडुत्त शुडर्कोडिये तोल् पावै
पाडि यरुलवल्ल पल्वलैयाय् नाडि नी
वेङ्गडवर्कु एन्नै विदि येन्‌र इम्मात्तम्
नाम्कडवा वण्णमे नल्गु ।
मार्गषित्तिङ्गल् मदि निरै़न्द नन्नालाल्
नीराड प्पोदुवीर् पोदुमिनो नेरिषैयीर् !
शीर् मल्गुंम आय्प्पाडि शेल्व च्चिरुमीर्गाल् !
कूर्वेल् कोडुन्दोषिलन् नन्दगोपन् कुमरन्
एरार्न्दकण्णि यशोदै यिलं शिंगम्
कार्मेनि च्चेङ्गण् कदिर् मदियंपोल् मुगत्तान्
नारायणने नमक्के परै तरुवान्
पारोर् पुगषप्पडिन्देलोरेम्बावाय ।। १ ।।

वैयत्तुवाल़ वीर्हाल् नामुम् नम्पावैक्कु
शेय्युङ्किरिशैहल् केलीरो
पार्क्क‍डलुल् पैयत्तु यिन्‍र परमनडिपाडि
नेय्युण्णोम् पालुण्णोम् नाट्काले नीराडि
मैयिट्टेल़ुदोम् मलरिट्टु नामुडियोम्
शेय्यादन शेय्योम् तीक्कुरुलै शेन्‍रोदोम्
ऐयमुम् पिच्चैयुम् आन्दनैयुं कैकाट्टि
उय्युमारेण्णि युहन्देलोरेम्बावाय ।। २ ।।

ओङ्गि उल गलन्द उत्तमन् प्पेर्पाडि
नाङ्गल् नंपावैक्कु च्चात्ति नीराडिनाल्
तीङ्गिन्‍रि नाडेल्लाम् तिङ्गल् मुम्मारि पेय्दु
ओङ्गुपेरुं शेन्‍रेलूडु कयलुगल
पूङ्गुवलै प्पोदिल् पोऱिवन्डु कण्पडुप्प
तेङ्गादे पुक्किरुन्दु शीर्तमुलै पत्तिवाङ्ग
कुडम् निरैक्कुम् वल्लल्पेरुम्पशुक्कल्
नीङ्गाद शेल्वम् निरैन्देलोरेम्बावाय् ।। ३ ।।

आषिमषैकण्णा ! ओन्‍रु नी कैकरवेल
आषियुल् पुक्कु मुगन्दुकोडु आर्तेऱि
ऊषिमुदल्वन्उरुवम्वबोल् मेय् करुत्तु
पाषियन्दोल़ुडै पर्पनाबन् कैयिल्
आषीपोल मिन्नि वलम्बुरिपोल निन्‍ऱदिरिन्दु
ताषादे शार्ङ्ग मुदैत्त शरमषैपोल
वाल़उलगिनिल् पेय्दिडाय् नाङ्गलुम्
मार्गषिनीराड मगिष्न्देलो रेम्बावाय् ।। ४ ।।

मायनै मन्नु वडमदुरै मैन्दनै
तूय पेरुनीर्यमुनै त्तुऱैवनै
आयर् कुलत्तिनिल् तोन्‍रु मणिविलक्कै
तायै क्कुडल् विलक्कम शेय्द दामोदरनै
तूयोमाय् वन्दु नां तूमलर् तूवित्ताषुदु
वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क
पोय पिषैयुं पुगुदरुवानिन्‍ऱनवुम्
तीयिनिल् तूशागुं शेप्पेलोरेम्बावाय् ।। ५ ।।

पल्लुं शिलम्विनकाण् ! पुल्लरैयन् कोयिलिल्
वेल्लै विल़िशङ्गिन् पेररवं कोट्टिलैयो ?
पिल्लाय् एषुन्दिराय् पेयमुलै नंजुण्डु
कल्ल च्चगडं कलक्कषिय क्कालोच्चि
वेल्ल त्तरविल् तुयि लमर्न्द वित्तिनै
उल्लत्तुकोण्डु मुनिवर्गलुं योगिगलुम्
मेल्ल एषुन्दु अरियेन्‍ऱ पेर्रवम्
उल्लं पुगुन्दु कुलिर्न्दे लोरेम्बावाय् ।।६।।

कीशुकीशेन् रुएङ्गुं आनैच्चात्तङ्कलन्दु
पेशिन पेच्चरवं केट्टलैयो पेय्पपेण्णे
काशुम्पिरप्पुं कलकलप्पक्कैपेर्त्तु
वासनरुङ्कुललायच्चियर मत्तिनाल्
ओशैपडुत्त लयिररवङ्केट्टिलैयो
नायकप्पेण्पिललाय् नारायन् मूर्ति
केशवनै प्पाडवुं नी केट्टे किडत्तियो
तेशमुडैयाय् तिरवेलोरेम्बावाय् ।।७।।

कीलवानं वेललेन्रेरुमै शिरुवीडु
मेय्वान् परन्दनकाण् मिक्कुल्लपिल्लैहलुम्
पोवान् पोहिन्नारै प्पोहामल्कात्तु
उन्नैक्कूवुवान् वन्दुनिन्रोम्को दुकलमुडैय
पावायेलुन्दिराय् पाडिप्परैकोण्डु
मावाय पिलन्दानै मल्लरै माट्टिय
देवादिदेवनै च्चेन्‍रु शोवित्ताल्
आवावेन्राराय्न्दरुलेलोरेम्बावाय् ।।८।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: