AaratiLibrarySanskrit Documents

Utara Aarati in Sanskrit|उत्तरा आरती (मुक्तमङ्गलम्)| Shaligram Aarati

शालग्राममहाक्षेत्रे निवासायमहात्मने। 

श्रीभूनीलादिनाथाय मुक्तिनाथाय मङ्गलम्।।

आप्तमायपूर्णाय गण्डकी तीरवासिने।

स्वयं व्यक्तस्वरूपाय शालग्रामाय मङ्गलम्।।

श्रिय:कान्ताय देवाय कल्याणनिधयेर्थिनाम् । 

श्रीवैकुण्ठनिवासाय श्रीनिवासाय मङ्गलम् ।। 

लक्ष्मीशविभ्रमालोल सुभ्रूविभ्रमचक्षुषे

चक्षुषे सर्वलोकानां वेंकटेशाय मङ्गलम्। 

सुस्मितायसुनाशाय सुदृशे सुन्दरभ्रुवे

सुललाटकिरीटाय रङ्गराजाय मङ्गलम् ।।

 कमलाकुचकस्तूरी कर्दमाङ्कित वक्षसे ।।

 यादवाद्रि निवासाय सम्पत्पुत्राय मङ्गलम् ।। 

मङ्गलं कौशलेन्द्राय महनीय गुणाब्धये 

चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ।।

श्रीमद्गोपालबालाय गोदाभीष्ट प्रदायिने । 

श्रीसत्यासहितायास्तु कृष्णदेवाय मङ्गलम् ।। 

नीलाचलनिवासाय नित्याय परमात्मने ।

 सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम्।। 

आप्तकामाय पूर्णाय पुरुषोत्तमवासिने ।

परस्मै पुरुषायास्तु जगन्नाथाय मङ्गलम् ।। 

श्रीमत्यैविष्णुचित्तार्यमनोनन्दन हेतवे ।

नन्दनन्दन सौन्दर्यैगोदायैनित्य मङ्गलम्।। 

आजन्मनः षोडशाब्दस्तन्याद्यनभिलाषिणे ।

श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ।।

कूरेशकुरुकानाथ दाशरथ्यादिदेशिकैः।

तच्छिष्याभ्यर्थिने तस्मै यतिराजाय मङ्गलम् ।।

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।

सर्वैश्चपूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
error: Content is protected !!
%d bloggers like this: