श्री गुरुपरम्परा (srI gurU-parampara) Guruparampara – Guru Param Para – Nepali / English
।। श्रीः srI ।।
।। श्रीमते रामानुजाय नमः srImatE rAmAnujAya nama: ।।
।। श्रीवादिभीकरमहागुरवे नमः srIvadi-bhIkarmahA-guravE nama: ।।
श्री गुरुपरम्परा (srI gurU-parampara)
श्री शैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ।।
srIsailE-sadayA-pAtram dhI-bhaktyA-diguNAr-Navam
yatIndra-pravaNam vandE ramyajA-mAtaraM munIm
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ।।
laksmI-nAtha-samA-rambhAm nAthayA-muna-madhyamAm
asmad-AcArya-paryantAm vandE guru-param-parAm
त्रयोदश वाक्यगुरुपरम्परा (TrayOdasa VAkya-GuruparamparA)
१. अस्मद्गुरुभ्यो नमः asmad-gurubhyO nama:
२. अस्मत्परमगुरुभ्यो नमः asmat-parama-gurubhyO nama:
३. अस्मत्सर्वगुरुभ्यो नमः asmat-sarva-gurubhyO nama:
४. श्रीमते रामानुजाय नमः srImatE rAmAnujAya nama:
५. श्रीपरांकुशदासाय नमः srI-parAnkusa-dAsAya nama:
६. श्रीमद्यामुनमुनये नमः srImad-yAmunamunayE nama:
७. श्रीराममिश्राय नमः srI-rAmamisrAya nama:
८. श्रीपुण्डरीकाक्षाय नमः srI-pundarIkAksAya nama:
९. श्रीमन्नाथमुनये नमः srIman-nAthamunayE nama:
१०. श्रीमते शठकोपाय नमः srImatE saThakOpAya nama:
११. श्रीमते विष्वक्सेनाय नमः srImatE visvaksEnAya nama:
१२. श्रीयै नमः srIyai nama:
१३. श्रीधराय नमः srI-dharAya nama:
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान्गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथंशठद्वेषिणम्
सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ।।
asmad-dEsika-masmadIya-paramA-cAryA-nasEsAn-gurUn
srImal-laksmaNa-yOgi-punga-vamahA-pUrNau munim yAmunam
rAmam padma-vilOcanam muni-varam nAtham-SaTha-dvEsiNam
sEnEsam sriya-mindirA-saha-caram nArAyaNam samsrayE
The linage of garu-parampara begins here!
श्री रंगनाथ भगवान (srI ranganAtha bhagvan)
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्गे नन्तभोगिनः ।।१।।
srIstanA-bharaNam theja: srI-rangE-saya-mAsrayE
cintA-maNi-mivOd-bhAnta-mutsaNgE nanta-bhOgina:
श्रीलक्ष्मीजी (srI lakshmIjI)
नमः श्रीरङ्गनायक्यैयद्भ्रुविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ।।२।।
nama: srIranga-nAyakyai-yad-bhruvi-bhrama-bhEdata:
IsE-sitavya-vaIsamya-nimnOnnata-midam jagat
श्रीविष्वक्सेनजी (srI visvaksEnajI)
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ।
यो निर्बहत्यनिशमङ्गुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रयामः ।।३।।
srI-raNga-candra-masa-mindirayA vihartum
vinyasya visva-cidacin-nayanAdhikAram
yO nirba-hatya-nisa-manguli-mudra-yaiva
sEnAnya-manya-vimukhAs-tamasi-srayAma:
श्रीशठकोप स्वामीजी (srI saThakOpa swAmIjI)
मातापितायुवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ।।४।।
mAtA pitA yuvatayas-tanayA vibhUti:
sarvam yadEva niyamEna mada-nvayAnAm
Adyasya na: kula-patEr-vakulA-bhirAmam
srImat-tad-anghri-yugalam praNamAmi mUrdhnA
श्रीनाथमुनि स्वामीजी (srI nAthamuni swAmIjI)
नमोचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ।।५।।
namO-cintyAd-bhutA-klista-jnAna-vairAgya-rAsayE
nAthAya munayE-gAdha-bhagavad-bhakti-sindhavE
श्रीपुण्डरीकाक्ष स्वामीजी (srI puNdarIkAksha swAmIjI)
नमः पङ्कजनेत्राय नाथश्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ।।६।।
nama: pankaja-nEtrAya nAtha-srI-pAda-pankajE
nyasta-sarva-bharA-yAsmat-kula-nAthAya dhImatE
श्रीराममिश्र स्वामीजी (srI rAmamisra swAmIjI)
अयत्नतो यामुनमात्मदासमलर्कपत्रार्पणनिष्क्रयेण ।
यः क्रीतवानास्थितयौवराज्यं नमामि तं रामममेयसत्वम् ।।७।।
ayatnatO yAmuna-mAtma-dAsa-malarka-patrAr-paNa-niskrayENa
ya: krIta-vAnAs-thita-yauva-rAjyam, namAmi tam rAma-mamEya-satvam
श्रीयामुनाचार्य स्वामीजी (srI yAmunAchArya swAmIjI)
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।।८।।
yatpadAm-bhOruha-dhyAna vidhvastA-sEsa-kalmasa:
vastutA-mupayA-tOham yAmunEyam namAmi tam
श्रीमहापूर्ण स्वामीजी (srI mahApUrNa swAmIjI)
कमलापतिकल्याणगुणामृतनिषेवया ।
पूर्णकामाय सततं पूर्णायमहते नमः ।।९।।
kamalA-pati-kalyANa-guNa-mrita-nisE-vayA
purNa-kAmAya satatam pUrNAya-mahatE nama:
श्रीरामानुजाचार्य स्वामीजी (srI rAmAnujAchArya swAmIjI)
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ।।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो
रामानुजस्य चरणौशरणं प्रपद्ये ।।१०।।
yO nitya-machyuta-padAm-buja-yugma-rukma
vyAmO-hatas-taditarANi triNAya mEnE
asmad-gurOr-bhagavatO-sya dayaika-sindhO
rAmAnujasya charaNau-saraNam prapadyE
श्रीगोविन्दाचार्य स्वामीजी (srI-gOvindAchArya swAmIjI)
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरूपा सा जीयन्मद्विश्रमस्थली ।।११।।
rAmAnuja-padacchAyA gOvindA-hvAna-pAyinI
tadhAyat-tasvarUpA sA jIyan-madvi-sramasthalI
श्रीपराशरभट्टर स्वामीजी (srI parAsara-bhattar swAmIjI)
श्रीपराशभटार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ।।१२।।
srI-parAsara-bhatArya: srI-rangEsa-purOhita:
srI-vatsAnkasuta: srImAn srEyasE mEstu bhUyasE
श्रीवेदान्ति स्वामीजी (srI vEdAnti swAmIjI)
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ।।१३।।
namO vEdAnta-vEdyAya jagan-mangala-hEtavE
yasya vAga-mritA-sAra-pUritam bhuvana-trayam
श्रीकलिवैरीदास स्वामीजी (srI kalivaIrI-dAs swAmIjI)
वेदान्तवेद्यामृतवारिराशेर्वेदार्थसारामृतपूरमग्र्यम् ।
आदाय वर्षन्तमहंप्रपद्ये कारुण्यपूर्णं कलिवैरिदासम् ।।१४।।
vEdAnta-vEdyA-mrita-vArrAsEr-vEdArtha-sArA-mrita-pUra-magryam
AdAya varsanta-maham prapadyE kAruNya-pUrNam kali-vairidAsam
श्रीकृष्णपाद स्वामीजी (srI krishNa-pAda swAmIjI)
श्रीकृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसादप्रभावेन सर्वसिद्धिरभून्मम ।।१५।।
srI-krsna-pAda-pAdAbjE namAmi sirasA sadA
yat-prasAda-prabhAvEna sarvasiddhi-rabhUn-mama
श्रीलोकाचार्य स्वामीजी (srI lOkAchArya swAmIjI)
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे ।
संसारभोगिसन्दष्टजीवजीवातवे नमः ।।१६।।
lOkA-chAryAya guravE krsna-pAdasya sUnavE
sansAra-bhOgi-sandasta-jIvajI-vAtavE nama:
श्रीशैलेश स्वामीजी (srI saIlEsa swAmIjI)
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने ।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ।।१७।।
nama: srI-saila-nAthAya kuntI-nagara-janmanE
prasAda-labdha-parama-prApya-kainkarya-salinE
श्रीवरवरमुनि स्वामीजी (srI varavaramuni swAmIjI)
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ।।१८।।
srIsailE-sadayA-pAtram dhI-bhaktyA-diguNAr-Navam
yatIndra-pravaNam vandE ramyajA-mAtaraM munIm
श्रीप्रतिवादी भयंकर अण्णा स्वामीजी (srI prativAdi vanyankar aNNa swAmIjI)
वेदान्तदेशिककटाक्षविवृद्धबोधं
कान्तोपयन्तृयमिनः करुणैकपात्रम् ।
वत्सान्ववायमनवद्यगुणैरुपेतं
भक्त्या भजामि परवादिभयङ्करार्यम् ।।१९।
vEdAnta-dEsIka-katA-ksavivriddha-bOdham
kantO-payantri-yamina: karuNai-kapAtram
vatsA-nvavAya-mana-vadya-guNai-rupEtam
bhaktyA bhajAmi paravAdi-bhayan-karAryam
श्री श्रीनिवासाचार्य स्वामीजी (srI srI-niwAsAchArya swAmIjI)
श्रीरम्यवरयोगीन्द्रश्रीपादाब्जमधुव्रतम्।
श्रीवादिभयकृत्सूनुं श्रीनिवासगुरुं भजे ।।२०।।
srIramya varayOgIndra srIpAdAbja madhuvratam
srIvAdi bhayakritsUnum srInivAsagurum bhajE
श्री अनन्ताचार्य स्वामीजी ( srI anantAchArya swAmiJi)
श्रीमद्वादिभयङ्करार्यतनयं तत्पादपद्माश्रितं
स्वान्तं कान्तवराभिधानयमिनां कारुण्यसद्भाजनम् ।
श्रीवत्सान्वयभूषणं श्रितनिधिं वात्सल्यरत्नाकरं
वन्दे श्रीमदनन्तदेशिकवरं वेदान्तविद्यानिधिम् ।।२१।।
srImadvAdi bhayankarArya tanayam tatpAda padmAsrItam
svAntam kAntavarA bhidhAnayaminAm kArunya sadbhAjanam
srIvatsA nvayabhUsanam sritanidhim vAtsalya ratnAkaram
vandE srI madananta dEsIkavaram vEdantavidyAnidhim
श्रीअभिराम स्वामीजी (srI abhirAma swAmIjI)
परवादिभयङ्करार्यपादप्रवणं तत्तनयं प्रवृद्धबोधम् ।
अभिरामवराभिधं प्रपद्ये वरजामातृमुनिन्द्रपाददैवम् ।।२२।।
paraAdi bhayankarArya pAdapravaNam tat-tanayam pravriddha bOdham
abhirAma varAbhidham prapadyE varajA mAtri munindra pAdadaivam
श्रीरामानुजाचार्य स्वामीजी (srI rAmAnujAchArya swAmIjI)
श्रीवादिभयकृत्पौत्रं तत्पादाब्जैकधारकम् ।
अनन्तार्यगुरोः पुत्रं रामानुजगुरुं भजे ।।२३।।
srIvAdi bhayakrit pautram tatpAdAbjai kadhArakam
anantArya gurO: putram rAmAnuja gurum bhajE
श्री सौम्यवराचार्य स्वामीजी (srI-saUmyavarAchArya swAmIjI)
यत्तातस्समभूदुदारमहिमानन्तार्यवर्यस्सतां ।
सम्पूज्यः प्रतिवादिभीकरगुरुर्यत्ताततातो महान् ।।
यन्नाथः परमः पुमान्नतनिधिः श्रीवेङ्कटाधीश्वरः ।
सेवे सौम्यवराभिधं गुरुवरं तं भास्वरं विद्यया ।।२४।।
yattAtas-samabhU-dudAra-mahimA-nantArya-varyas-satAm
sam-pUjya: prati-vAdi-bhIkara-gurur-yattA-tatAtO mahAn
yan-nAtha: parama: pumAn-nata-nidhi: srI-vEnkatA-dhIsvara:
sEvE saumya-varA-bhidham guru-varam tam bhAsvaram vidyayA
श्री वरदनारायणाचार्य स्वामीजी (srI varadanArAyaNachArya swAmIjI)
विमतवादीभसिंहार्यवंशोद्भवं,
रुचिरजामातृसूनुं महान्तं वरम् ।
सुगुणरामानुजार्याङ्घ्रिपद्माश्रितं
वरदनारायणं मद्गुरुं संश्रये ।।२५।।
vimatava-dIbha-simhArya-vamsOd-bhavam
rucirajA-mAtri-sUnum mahAntam varam
suguNa-rAmanujAryA-nghri-padma-sritam
varada-nArAyanam madgurum samsrayE
श्रीवेदान्ताचार्य स्वामीजी (srI vEdAntAchArya swAmIjI)
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् ।
ज्ञानभक्त्यादिजलधिं वन्दे वेदान्तदेशिकम् ।।२६।।
varadArya-gurO: putram tat-pAdAbjaika-dhArakam
jnAna-bhaktyA-dijaladhim vandE vEdAnta-dEsikam
श्रीसौम्यवरदाचार्य स्वामीजी (srI-saUmya-varAda-chArya swAmIjI)
वेदान्ताचार्यतनयं वेदान्तद्वयपारगम् ।
श्रीसौम्यवरदाचार्यंश्रेयसां निधिमाश्रये ।।२७।।
vEdAntAcArya-tanayam vEdAnta-dvaya-pAragam
srI-saumya-varadAcAryam srEyasAm nidhi-mAsrayE
श्रीप्रणतार्तिहराचार्य स्वामीजी (srI praNatArtiharAchArya swAmiJi)
निगमान्तगुरोः पुत्रं वत्सान्वयविभूषणम् ।
वरदार्यकृपापात्रं प्रणतार्तिहरं भजे ।।२८।।
niga-mAnta-gurO: putram vatsAnvaya-vibhUsaNam
varadArya-kripA-pAtram praNatArti-haram bhajE
श्रीवेदान्तदेशिक स्वामीजी (srI vEdAntadEsika swAmIjI)
प्रणतार्तिहराचार्यतनयं विनयोज्वलम् ।
रम्योपयन्तृसच्छात्रं वन्दे वेदान्तदेशिकम् ।।२९।।
praNatArti-harAcArya-tanayam vinayOjvalam.
ramyO-payantri-sacchAtram vandE vEdAnta-dEsikam
श्रीवरदाचार्य स्वामीजी (srI varadAchArya swAmIjI)
वेदान्तार्यतनूभवं वरदगुर्वात्तागमान्तद्वयं
श्रीवत्सान्वयहारनायकमणिं शिष्यौघसञ्जीवनम् ।
शान्तिक्षान्तिविरक्तिभक्तिविमलज्ञानक्रियाभास्वरं
वन्देऽहं वरदार्यदेशिकवरं वात्सल्यवारांनिधिम् ।।३०।।
vEdAntArya-tanU-bhavam varadagur-vAttA-gamAnta-dvayam
srIvatsA-nvaya-hAra-nAyaka-maNim sisyaugha-sanjIvanam
SAnti-ksAnti-virakti-vakti-vimala-jnAna-kriyA-bhAsvaram
vandEham varadArya-dEsika-varam vAtsalya-vAram-nidhim
श्रीवेंकटाचार्य स्वामीजी (srI vEnkatAchArya swAmIjI)
वरदार्यगुरोः पुत्रं तत्पादाब्जैकधारकम् ।
वेदान्तद्वयनिष्णातं वेङ्कटार्यमहं भजे ।।३१।।
varadArya-gurO: putram tat-pAdAbjai-kadhArakam
vEdAnta-dvaya-nisNAtam vEnkatArya-maham bhajE
श्रीरंगाचार्य स्वामीजी (srI rangAchArya swAmIjI)
वेङ्कटार्यगुरोःपुत्रं तत्पादाब्जसमाश्रयम् ।
वेदान्तद्वयसारज्ञं वन्दे श्रीरङ्गदेशिकम् ।।३२।।
vEnkatArya-gurO: putram tat-pAdAbja-samAsrayam
vEdAnta-dvaya-sArajnam vandE srI-ranga-dEsikam
श्री श्रीनिवासाचार्य स्वामीजी (srI srI-niwAsAchArya swAmIjI)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्रीरङ्गराजतनयं रमणीयशीलम् ।
तस्मादवाप्तनिगमान्तयुगार्थसारं
श्रीश्रीनिवासगुरुशेखरमाश्रयामः ।।३३।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
srI-ranga-rAja-tanayam ramaNIya-sIlam
tasmA-davApta-nigamAnta-yugArtha-sAram
srI srI-nivAsa-guru-sEkhara-mAsrayAma:
श्रीअनन्ताचार्य स्वामीजी ( srI anantAchArya swAmiJi)
श्रीवादिभीकृत्कुलवारिराशि, निशाधिनाथं कलयामि नित्यम् ।
श्री श्रीनिवासार्य पदाब्जभृङ्गम्, अनन्तवर्यं तनयं तदीयम् ।।३४।।
srIvAdi-bhIkrit-kula-vArirAsi, nisAdhi-nAtham kalayAmi nityam
srI SrI-nivAsArya padAbja-bhringm, ananta-varyam tanayam tadIyam
श्री श्रीनिवासाचार्य स्वामीजी (srI srI-niwAsAchArya swAmIjI)
नित्यं त्वनन्तगुरुवर्यतनूजरत्नं
श्री श्रीनिवासपदपङ्कजञ्चरीकम् ।
श्रीवेङ्कटार्यगुरुसाधिततत्वबोधं
श्री श्रीनिवासगुरुवर्यमहं प्रपद्ये ।।३५।।
nityam tvananta-guru-varya-tanUja-ratnam
srI srI-nivAsa-pada-pankaja-chancharIkam.
srI-vEnkatArya-gurusA-dhita-tatva-bOdham
srI srI-nivAsa-guru-varya-maham prapadyE
श्री अनन्ताचार्य स्वामीजी ( srI anantAchArya swAmiJi)
श्रीवत्सवंशाम्बुधिपूर्णचन्द्रं
श्री श्रीनिवासार्यगुरोस्तनूजम् ।
तत्प्राप्त वेदान्तयुगार्थसार
मनन्तवर्यं प्रणमामि नित्यम् ।।३६।।
srI-vatsa-vansAm-budhi-pUrNa-candram
srI srI-nivAsArya-gurOs-tanUjam
tat-prApta vEdAnta-yugArtha-sAram
ananta-varyam praNamAmi nityam
श्रीवेदान्ताचार्य स्वामीजी (srI vEdAntAchArya swAmIjI)
वन्दे श्रीमदनन्तदेशिकदयाप्राप्तागमान्तद्वयं
श्रीवाग्भूषण भावबोधतदनुष्ठानादिदत्तादरम् ।
श्रीवत्सान्वयदुग्धवारिधिविधुं शान्त्यादिरत्नाकरं
स्वाङ्घ्रिद्वन्द्वसमाश्रितातिसुलभं वेदान्तवर्याभिधम् ।।३७।।
vandE srI-madananta-dEsIka-dayA-prAptA-gamAntad-vayam
srI-vAg-bhUsaNa bhA-va-bO-dha-ta-da-nu-sthAnAdi-dattA-daram
srI-vatsAn-vaya-dugdha-vAri-dhi-vidhum sAntyA-di-ratnA-karam
svAnghri-dvandva-samAsritA-ti-sulabham vEdAnta varyA-bhidham
श्री श्रीनिवासाचार्य स्वामीजी (srI srI-niwAsAchArya swAmIjI)
वेदान्तयुग्मनिपुणं परवादिभीकृद्
वेदान्तनामगुरुपुङ्गवपादभक्तम् ।
श्री श्रीनिवासगुरुमाश्रितपारिजातं
ध्यायाम्यनन्तगुरुवर्यपदेऽभिषिक्तम् ।।३८।।
vEdAnta-yugma-nipuNam para-vAdi-bhIkrid
vEdAnta-nAma-guru-pungava-pAda-bhaktam
srI srI-nivAsa-gurumA-srita-pArijAtam
dhyAyAmya-nanta-guru-varya-padE-bhisiktam
श्रीरामानुजाचार्य स्वामीजी (srI rAmAnujAchArya swAmIjI)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्री श्रीनिवासगुरुवर्यकृपैकपात्रम् ।
शान्त्यादिसद्गुणनिधिं चरमार्थनिष्ठं
रामानुजार्यमनिशं ह्रदि चिन्तयामि ।।३९।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
srI srI-nivAsa-guru-varya-kripaika-pAtram
sAntyA-disad-guNa-nidhim chara-mArtha-nistham
rAmAnujArya-manisa-mhridi cintayAmi
श्री कृष्णमाचार्य स्वामीजी (srI KrsNamAchArya swAmIjI)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्री श्रीनिवासगुरुवर्यकृपैकपात्रम् ।
रामानुजार्यतनयं विनयाभिरामं
श्रीकृष्णदेशिकमहं प्रणतोऽस्मि नित्यम् ।।४०।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
srI srI-nivAsa-guru-varya-kripaika-pAtram
rAmAnujArya-tanayam vinayA-bhi-rAmam
srI-krsNa-dEsika-maham praNatOsmi nityam
श्री अनन्ताचार्य स्वामीजी ( srI anantAchArya swAmiJi)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्री कृष्णसूरिपदपङ्कजभृङ्गराजम् ।
श्रीरङ्गवेंकटगुरूत्तमलब्धबोधं
भक्त्याभजामि गुरुवर्यमनन्तसूरिम् ।।४१।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
srI krrsNa-sUri-pada-pankaja-bhringa-rAjam
srI-ranga-vEnkata-gurUttama-labdha-bOdham
bhaktyA-bhajAmi guruvarya-mananta-sUrim
श्रीकृष्णमाचार्य स्वामीजी (srI KrsNamAchArya swAmIjI)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
नित्यं त्वनन्तगुरुवर्यतनूजरत्नं
श्रीमज्जगद्गुरूकृपापरिलब्धवोधं
श्रीकृष्णदेशिकमहं शरणं प्रपद्ये ।।४२।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
nityam tvananta-guru-varya-tanUja-ratnam
srimad-jagadgurU-kripa-parilabdha-bOdham
srI-krsNa-dEsika-maham-saraNam-prapadhyE
श्री श्रीनिवासाचार्य स्वामीजी (srI srI-niwAsAchArya swAmIjI)
श्रीवत्सवंशकलशोदधिपूर्णचन्द्रं
श्रीकृष्णसूरितनयं सुधियं सुशीलम्
श्रीमज्जगद्गुरूदयेक्षणलक्ष्यधन्यं
श्री श्रीनिवासगुरूमन्वहमाश्रयेऽहम् ।।४३।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
srI-krsNasUri-tanayam-sudhiyam-susIlam
srImad-jagadgurUdaye-KshNa-lakshya-dhanyam
srI-srI-niwAsa-gurUmanva-hama-shrayEham
श्रीकमलनयनाचार्य स्वामीजी (SrI-kamalanayanAchArya swAmIjI)
यतिपतिपदभृङ्गं कौशिकाव्धीशचन्द्रम्
शठरिपुमतशक्त्ं वादिसिंहार्यभक्तम् ।
कमलनयनमार्यानन्तवर्यैक शिष्यम्
सकलबुधवरिष्ठं योगिराजं भजामि ।।
yati-pati-pada-bhringam kaUsikAvdhI-sa-candram
saTha-ripu-mata-saktm vAdi-simhArya-bhaktam kamala-nayana-mAryA-nanta-varyaIka sisyam
sakala-budha-varisTham yOgi-rAjam bhajAmi
श्रीकेशवाचार्य स्वामीजी (srI-kEshavAchArya swAmIjI)
कौडन्यवंशपयसां निधिपूर्णचन्द्रम्
श्रीयोगिराजकमलाक्षपदाब्जभृङ्गम्।
श्रीवादिभीकरगुरोः करुणैकपात्रम्
श्रीकेशवं गुरुवरं सततं नमामि ।।
kaUdin-ya-vansa-payasAm nidhi-pUrNa-candram
srI-yOgirAja-kamala-ksha-padAbja-bhringam
srI-vAdibhIkara-gurO: karUNaIka-pAtram
sri-kEshavam guru-varam satatam namAmi
श्रीनारायणाचार्यस्वामीजी (srI-nArAyaNAchArya swAmIjI)
कौडिन्यगोत्रवरवारिधि पूर्णचन्द्रं
पद्माक्षयोगिचरणार्चन शक्तचित्तम् ।
स्वाचार्यदेववचनामृतपानतुष्टं
नारायणं गुरुवरं शरणं प्रपद्ये ।।
kaUdin-ya-gOtra-varava-ridhi-pUrna-candram
padmA-ksha-yogi-caraNAr-cana-shakta-citam
swA-chAya-dEva-vacanA-mrita-pAna-tustam
nArAyaNam guru-varam sharaNam prapadhyE
श्रीवासुदेवाचार्यस्वमीजी (srI-vAsudEvachArya swAmIjI)
श्रीलक्ष्मीश शठारिनाथ यतिराड्गोविन्दपादानुगं
नित्यंध्यातरहस्यतत्वविमलं मोक्षप्रदं सौष्ठवम् ।
श्रीयोगिकमलार्यदेशिकदया दीक्षादिशोभायुतं
नित्यं श्रीह्युपमन्युगोत्रमनघं श्रीवासुदेवं भजे ।।
srI-laksmIsa saThAri-nAtha yatirAd-gOvinda-pAdA-nugam
nityam-dhyAta-rahasya-tatva-vimalam mOksa-pradam saus-Thavam
srI-yOgi-kamalArya-dEsika-dayA dIksAdi-sObhA-yutam
nityam srI-hyupa-manyu-gOtra-mana-gham srI-vAsudEvam bhajE
श्री पराङ्कुशाचार्यस्वामीजी (srI-parAng-kusAchArya swAmIjI)
कौडिन्यगोत्रकुलवारिधिपूर्णचन्द्रं
श्रीवादिभीकरमुनीन्द्रपदाब्जभृङ्गम् ।
श्रीयोगिराजकमलाक्षपदाश्रितं तं
श्रीमत्पराङ्कुशगुरुं प्रणतोऽस्मि नित्यम् ।।
kaUdin-ya-gOtra-kulava-ridhi-pUrna-candram
srI-vAdi-bhIkara-munIndra-padAbja-bhringam
srI-yOgirAja-kamalA-ksha-padA-sritam-tam
srImat-parAngkusa-gurUm praNato-smi nityam
श्रीगोविन्दाचार्य स्वामीजी (srI-gOvindAchArya swAmIjI)
श्रीवत्शवंशकशलोदधिपूर्णचन्द्रं
पद्माक्षयोगिचरणाम्बुज चञ्चरीकम् ।
स्वाचार्यलब्धगुणगौरवभूषिताङ्ग
गोविन्ददेशिकमहं शरणं प्रपद्ये ।।
srIvatsa-vansa-kalasO-dadhipUrNa-candram
padmA-ksha-yogi-caraNAm-bhuja-canca-rikam
swA-chArya-labdha-guNa-gaUrava-bhUsi-tangam
gOvinda-dEsika-maham saraNam prapadhyE
श्रीकेशवाचार्य स्वामीजी (srI-kEshavAchArya swAmIjI)
श्रीनारायणपुत्रत्नमलं पद्माक्षपादाश्रितम् ।
संपूज्येऽत्रिकुलोत्तमे सुजनितं श्रीवादिसिंहानुगम् ।।
श्रीमत्कोविश्रीः पराङ्कुशयतेः संप्राप्तशिक्षादिकम्।
सिक्तं केशवदेशिकाद्गुरूपदे श्रीकेशवार्यं भजे ।।
SrInArAyaNA-putra-ratna-mamalam padmAksha-pAdA-sritam
SampUjyEtri-kulOttamE sujanitam srIvAdi-simhAnugam
srImat-kObisrI: parankusayatE: samprApta-sikahyAdikam
siktam kEsava-dEsikAd-gurupadE-srIkEsavaryam bhajE
श्री दमोदराचार्य स्वामीजी (srI dAmOdarAchArya swamIjI)
श्रीलक्ष्मीनाथयतिशेखरयोगिभक्तम्
श्रीवासुदेवकृपयाप्तसशङ्खचक्रम् ।
सौम्यं सुशान्तघृतकौशिकगोत्रजातम्
दामोदरार्यमनघं गुरुमाश्रयामः ।।
srI-laksmI-nAtha-yatI-sEkhara-yOgI-bhaktam
srI-vAsudEva-kripayApta-sasankha-chakram
saUmyam susAnta-ghrita-kaUsika-gOtra-jAtam
dAmOdarArya-managham gurumA-srayAma:
श्री सुदर्शनाचार्य स्वामीजी (srI sudarsanAchArya swamIjI)
श्रीअत्रिवंशकुलभूषणसच्चरित्रम्
श्रीश्रीनिवासगुरूवर्यकृतैकदीक्षम्।
गोविन्ददेशिकदयाश्च समस्तबोधम्
श्रीमत्सुदर्शनगुरूं शरणं प्रपद्ये ।।
srI-atri-vansa-kula-bhUsaNa-sac-charitram
srI- SrI-nivAsa-gurU-varya-kritaika-dIksham
gOvinda-dEsika-dayasca samasta-bOdham
srImat-sudarsana-gurUm saraNam pra-padhyE
srdbhakti.com
youtube.com/srdbhakti
Oooooooo