Sanskrit Documents
-
अथ यतिराजस्तोत्रम् – Yetiraj Stotram – Ramanuj Stotram
?? अथ यतिराजस्तोत्रम् – Yetiraj Stotram ?? भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्य्यम् ।। धनं यस्य सद्ब्रह्मविद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम्…
Read More » -
तिरुप्पावै – श्रीव्रत प्रबन्ध: – Thiruppavai Sri Vrat
नीलातुङ्गस्तनगिरितटी सुप्त मुद्बोध्य कृष्णंपारार्थ्यं स्वं श्रृतिशतशिर:सिद्ध मध्यापयन्ती ।स्वोच्छिष्टायां स्रजि निगलितं या बलात्कृत्य भुङ्क्तेगोदा तस्यै नम इदमिदं भूय एवास्तु भूय: ।।…
Read More » -
श्री वरदवल्लभास्तोत्रम् ( श्रीचतुश्लोकी ) | Sri Varadavallabha Stotram | Written by Yamunacharya | SRD Bhakti Documents
??? श्री वरदवल्लभास्तोत्रम् ??? यत्पादाम्भोरुहध्यान विध्वस्ताशेषकल्मषः वस्तुतामुपयातोहं यामुनेयं नमामि तम् ।। कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽसनं वाहनम् वेदात्मा विहगेश्वरो यवनिका माया…
Read More » -
Sri Krishnastakam/श्रीकृष्णाष्टकम् | Sanskrit text | Sankaracharya | SRD- Bhakti Documents
श्रीकृष्णाष्टकम् (श्री शंकराचार्यकृतम्) भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १ ॥ मनोजगर्वमोचनं विशाललोललोचनं…
Read More » -
श्री गोदाअष्टोत्तरशत नामस्तोत्रम् – Sri Godha Aastotrasata Naamastotram
कर्कटे पूर्वफाल्गुन्यां तुलसी काननोद्भवाम्। पाण्ये विश्वंभरां गोदां वन्दे श्रीरङ्गनायकीम्।। श्रीरङ्गनायकी गोदा विष्णुचित्तात्मजा सती। गोपीवेषधरा देवी भूसुता भोगशालिनी।।१।। तुलसीकाननोद्भूता श्री धन्विपुरवासिनी।…
Read More » -
धाटीपञ्चकम् – DhatiPanchakam – Sanskrit
पादुके यतिराजस्य कथयंति यदाख्यया तस्य दाशरथेः पादौ शिरसा धारया म्यहम।। पाषण्डद्रुमपण्ड दावदहनः चार्वाक शैलाशनिः बौद्धध्वान्त निरासवासरपतिः जैनेभ कण्ठीरवः । मायावादि…
Read More » -
पंचायुधस्तोत्रम – PanchaYughaStotram Sanskrit
स्फुरत्सुहस्त्रार शिखातितीव सुदर्शनं भास्करकोटितूल्यम्। सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये।। विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनि दर्दानव दर्पहंता। तं पांचजन्यं शशिकोटि…
Read More » -
-
-
शरणागतले रहनु यसरी – Saranagata Lay Rahanu Yesari [Saranagati]
शरणागतले रहनु यसरी शरणागतले रहनु यसरी हरिकै सव हुन् म पनि हरिकै । २ मनहोस् हरिका गुण चिन्तनमा, कर लागिरहून्…
Read More »